A 180-4 Manthānabhairavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 180/4
Title: Manthānabhairavatantra
Dimensions: 42 x 18 cm x 156 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 2/165
Remarks:
Reel No. A 180-4 Inventory No. 34933
Title Manthānabhairavatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 42.0 x 18.0 cm
Folios 156
Lines per Folio 11
Foliation figures in the upper left-hand margin under the abbreviation maṃ bhai. yo. and in the lower right-hand margin under the word || śrīrāmaḥ || on the verso
Scribe Vijayānanda
Date of Copying 1897
Place of Copying Lalitapattana
King Rājendravikrama
Place of Deposit NAK
Accession No. 2/165
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
aṣṭamaṃ pañcaratnais tu phalasnānaṃ tathāparam ||
daśamaṃ sarvauṣadhīsnānaṃ tīrthavāri punas tathā || (!)
dvādaśaṃ ratnasnānaṃ tu punar nyāsaṃ samāharet ||
saptaviṃśatir ekatra sṛṣṭibhede nyaset kramet ||
yathā bheve (!) tathā dehe dhyānaṃ pūjārcanaṃ japaṃ ||
tritatvaṃ vinyaset paścāt kalā saṃkramate tadā || (fol. 1v1–3)
End
paṃcamī lalitā devī ṣaṣthī (bhākuṇḍa)saṃjñakā ||
saptamī nīlapatākā aṣṭamī kāmamaṃgalā ||
vyomavāpinī devī ca navamī siddhidāyikā ||
†navanityā†krameṇaiva āsane rakṣa paṃkaje ||
tripurā devadeveśa jñātvā kramam anusmaret || || (fol. 156r7–8)
Colophon
ity ādyāvatāre mahāsaṃthānabhairavayajñe anvaye saptakoṭipramāṇe merumārggavinirggate lakṣapādādhike ādyapīṭhāvatārite vidyāpīṭhamārge vimalabhedottaraṣaṭkanirṇṇaye kādibhede svājñāpārameśvare svāminīmate śrīcaturviṃśatisāhasre adhvākramabhāṣite śrīmate ekavīrātrīpurābhidhāne navanityāyogādhikāravarṇane kramodayo nāmānadaḥ || ||
…
śubham || || saṃvat 1897 bhādraśukla aṣṭamī samāptaṃ || śūbham astu || || svasti śrī 5 manmahārājādhirājarājarājendravikramasāhadevājñayā. lalitapattana. śrīmahābauddhopāsakavijayānandena likhitam idaṃ pustakam. || śubhaṃ || (fol. 156r8–13)
Microfilm Details
Reel No. A 180/4
Date of Filming 26-10-1971
Exposures 160
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 5v–6r.
Catalogued by BK
Date 13-04-2007
Bibliography